Declension table of ?durupacāra

Deva

MasculineSingularDualPlural
Nominativedurupacāraḥ durupacārau durupacārāḥ
Vocativedurupacāra durupacārau durupacārāḥ
Accusativedurupacāram durupacārau durupacārān
Instrumentaldurupacāreṇa durupacārābhyām durupacāraiḥ durupacārebhiḥ
Dativedurupacārāya durupacārābhyām durupacārebhyaḥ
Ablativedurupacārāt durupacārābhyām durupacārebhyaḥ
Genitivedurupacārasya durupacārayoḥ durupacārāṇām
Locativedurupacāre durupacārayoḥ durupacāreṣu

Compound durupacāra -

Adverb -durupacāram -durupacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria