Declension table of ?durupāpa

Deva

MasculineSingularDualPlural
Nominativedurupāpaḥ durupāpau durupāpāḥ
Vocativedurupāpa durupāpau durupāpāḥ
Accusativedurupāpam durupāpau durupāpān
Instrumentaldurupāpeṇa durupāpābhyām durupāpaiḥ durupāpebhiḥ
Dativedurupāpāya durupāpābhyām durupāpebhyaḥ
Ablativedurupāpāt durupāpābhyām durupāpebhyaḥ
Genitivedurupāpasya durupāpayoḥ durupāpāṇām
Locativedurupāpe durupāpayoḥ durupāpeṣu

Compound durupāpa -

Adverb -durupāpam -durupāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria