Declension table of ?duruktoktā

Deva

FeminineSingularDualPlural
Nominativeduruktoktā duruktokte duruktoktāḥ
Vocativeduruktokte duruktokte duruktoktāḥ
Accusativeduruktoktām duruktokte duruktoktāḥ
Instrumentalduruktoktayā duruktoktābhyām duruktoktābhiḥ
Dativeduruktoktāyai duruktoktābhyām duruktoktābhyaḥ
Ablativeduruktoktāyāḥ duruktoktābhyām duruktoktābhyaḥ
Genitiveduruktoktāyāḥ duruktoktayoḥ duruktoktānām
Locativeduruktoktāyām duruktoktayoḥ duruktoktāsu

Adverb -duruktoktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria