Declension table of ?durudharā

Deva

FeminineSingularDualPlural
Nominativedurudharā durudhare durudharāḥ
Vocativedurudhare durudhare durudharāḥ
Accusativedurudharām durudhare durudharāḥ
Instrumentaldurudharayā durudharābhyām durudharābhiḥ
Dativedurudharāyai durudharābhyām durudharābhyaḥ
Ablativedurudharāyāḥ durudharābhyām durudharābhyaḥ
Genitivedurudharāyāḥ durudharayoḥ durudharāṇām
Locativedurudharāyām durudharayoḥ durudharāsu

Adverb -durudharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria