Declension table of ?durudaya

Deva

NeuterSingularDualPlural
Nominativedurudayam durudaye durudayāni
Vocativedurudaya durudaye durudayāni
Accusativedurudayam durudaye durudayāni
Instrumentaldurudayena durudayābhyām durudayaiḥ
Dativedurudayāya durudayābhyām durudayebhyaḥ
Ablativedurudayāt durudayābhyām durudayebhyaḥ
Genitivedurudayasya durudayayoḥ durudayānām
Locativedurudaye durudayayoḥ durudayeṣu

Compound durudaya -

Adverb -durudayam -durudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria