Declension table of ?durudarka

Deva

MasculineSingularDualPlural
Nominativedurudarkaḥ durudarkau durudarkāḥ
Vocativedurudarka durudarkau durudarkāḥ
Accusativedurudarkam durudarkau durudarkān
Instrumentaldurudarkeṇa durudarkābhyām durudarkaiḥ durudarkebhiḥ
Dativedurudarkāya durudarkābhyām durudarkebhyaḥ
Ablativedurudarkāt durudarkābhyām durudarkebhyaḥ
Genitivedurudarkasya durudarkayoḥ durudarkāṇām
Locativedurudarke durudarkayoḥ durudarkeṣu

Compound durudarka -

Adverb -durudarkam -durudarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria