Declension table of ?durudāhara

Deva

NeuterSingularDualPlural
Nominativedurudāharam durudāhare durudāharāṇi
Vocativedurudāhara durudāhare durudāharāṇi
Accusativedurudāharam durudāhare durudāharāṇi
Instrumentaldurudāhareṇa durudāharābhyām durudāharaiḥ
Dativedurudāharāya durudāharābhyām durudāharebhyaḥ
Ablativedurudāharāt durudāharābhyām durudāharebhyaḥ
Genitivedurudāharasya durudāharayoḥ durudāharāṇām
Locativedurudāhare durudāharayoḥ durudāhareṣu

Compound durudāhara -

Adverb -durudāharam -durudāharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria