Declension table of ?durudāhara

Deva

MasculineSingularDualPlural
Nominativedurudāharaḥ durudāharau durudāharāḥ
Vocativedurudāhara durudāharau durudāharāḥ
Accusativedurudāharam durudāharau durudāharān
Instrumentaldurudāhareṇa durudāharābhyām durudāharaiḥ durudāharebhiḥ
Dativedurudāharāya durudāharābhyām durudāharebhyaḥ
Ablativedurudāharāt durudāharābhyām durudāharebhyaḥ
Genitivedurudāharasya durudāharayoḥ durudāharāṇām
Locativedurudāhare durudāharayoḥ durudāhareṣu

Compound durudāhara -

Adverb -durudāharam -durudāharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria