Declension table of ?durucchedā

Deva

FeminineSingularDualPlural
Nominativedurucchedā durucchede durucchedāḥ
Vocativedurucchede durucchede durucchedāḥ
Accusativedurucchedām durucchede durucchedāḥ
Instrumentaldurucchedayā durucchedābhyām durucchedābhiḥ
Dativedurucchedāyai durucchedābhyām durucchedābhyaḥ
Ablativedurucchedāyāḥ durucchedābhyām durucchedābhyaḥ
Genitivedurucchedāyāḥ durucchedayoḥ durucchedānām
Locativedurucchedāyām durucchedayoḥ durucchedāsu

Adverb -durucchedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria