Declension table of ?duroṇasad

Deva

NeuterSingularDualPlural
Nominativeduroṇasat duroṇasadī duroṇasandi
Vocativeduroṇasat duroṇasadī duroṇasandi
Accusativeduroṇasat duroṇasadī duroṇasandi
Instrumentalduroṇasadā duroṇasadbhyām duroṇasadbhiḥ
Dativeduroṇasade duroṇasadbhyām duroṇasadbhyaḥ
Ablativeduroṇasadaḥ duroṇasadbhyām duroṇasadbhyaḥ
Genitiveduroṇasadaḥ duroṇasadoḥ duroṇasadām
Locativeduroṇasadi duroṇasadoḥ duroṇasatsu

Compound duroṇasat -

Adverb -duroṇasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria