Declension table of ?durjñānatva

Deva

NeuterSingularDualPlural
Nominativedurjñānatvam durjñānatve durjñānatvāni
Vocativedurjñānatva durjñānatve durjñānatvāni
Accusativedurjñānatvam durjñānatve durjñānatvāni
Instrumentaldurjñānatvena durjñānatvābhyām durjñānatvaiḥ
Dativedurjñānatvāya durjñānatvābhyām durjñānatvebhyaḥ
Ablativedurjñānatvāt durjñānatvābhyām durjñānatvebhyaḥ
Genitivedurjñānatvasya durjñānatvayoḥ durjñānatvānām
Locativedurjñānatve durjñānatvayoḥ durjñānatveṣu

Compound durjñānatva -

Adverb -durjñānatvam -durjñānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria