Declension table of ?durjāti

Deva

MasculineSingularDualPlural
Nominativedurjātiḥ durjātī durjātayaḥ
Vocativedurjāte durjātī durjātayaḥ
Accusativedurjātim durjātī durjātīn
Instrumentaldurjātinā durjātibhyām durjātibhiḥ
Dativedurjātaye durjātibhyām durjātibhyaḥ
Ablativedurjāteḥ durjātibhyām durjātibhyaḥ
Genitivedurjāteḥ durjātyoḥ durjātīnām
Locativedurjātau durjātyoḥ durjātiṣu

Compound durjāti -

Adverb -durjāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria