Declension table of ?duritakṣaya

Deva

MasculineSingularDualPlural
Nominativeduritakṣayaḥ duritakṣayau duritakṣayāḥ
Vocativeduritakṣaya duritakṣayau duritakṣayāḥ
Accusativeduritakṣayam duritakṣayau duritakṣayān
Instrumentalduritakṣayeṇa duritakṣayābhyām duritakṣayaiḥ duritakṣayebhiḥ
Dativeduritakṣayāya duritakṣayābhyām duritakṣayebhyaḥ
Ablativeduritakṣayāt duritakṣayābhyām duritakṣayebhyaḥ
Genitiveduritakṣayasya duritakṣayayoḥ duritakṣayāṇām
Locativeduritakṣaye duritakṣayayoḥ duritakṣayeṣu

Compound duritakṣaya -

Adverb -duritakṣayam -duritakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria