Declension table of ?duritātman

Deva

NeuterSingularDualPlural
Nominativeduritātma duritātmanī duritātmāni
Vocativeduritātman duritātma duritātmanī duritātmāni
Accusativeduritātma duritātmanī duritātmāni
Instrumentalduritātmanā duritātmabhyām duritātmabhiḥ
Dativeduritātmane duritātmabhyām duritātmabhyaḥ
Ablativeduritātmanaḥ duritātmabhyām duritātmabhyaḥ
Genitiveduritātmanaḥ duritātmanoḥ duritātmanām
Locativeduritātmani duritātmanoḥ duritātmasu

Compound duritātma -

Adverb -duritātma -duritātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria