Declension table of ?durīkṣatā

Deva

FeminineSingularDualPlural
Nominativedurīkṣatā durīkṣate durīkṣatāḥ
Vocativedurīkṣate durīkṣate durīkṣatāḥ
Accusativedurīkṣatām durīkṣate durīkṣatāḥ
Instrumentaldurīkṣatayā durīkṣatābhyām durīkṣatābhiḥ
Dativedurīkṣatāyai durīkṣatābhyām durīkṣatābhyaḥ
Ablativedurīkṣatāyāḥ durīkṣatābhyām durīkṣatābhyaḥ
Genitivedurīkṣatāyāḥ durīkṣatayoḥ durīkṣatānām
Locativedurīkṣatāyām durīkṣatayoḥ durīkṣatāsu

Adverb -durīkṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria