Declension table of ?durīha

Deva

MasculineSingularDualPlural
Nominativedurīhaḥ durīhau durīhāḥ
Vocativedurīha durīhau durīhāḥ
Accusativedurīham durīhau durīhān
Instrumentaldurīheṇa durīhābhyām durīhaiḥ durīhebhiḥ
Dativedurīhāya durīhābhyām durīhebhyaḥ
Ablativedurīhāt durīhābhyām durīhebhyaḥ
Genitivedurīhasya durīhayoḥ durīhāṇām
Locativedurīhe durīhayoḥ durīheṣu

Compound durīha -

Adverb -durīham -durīhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria