Declension table of ?duriṣṭi

Deva

FeminineSingularDualPlural
Nominativeduriṣṭiḥ duriṣṭī duriṣṭayaḥ
Vocativeduriṣṭe duriṣṭī duriṣṭayaḥ
Accusativeduriṣṭim duriṣṭī duriṣṭīḥ
Instrumentalduriṣṭyā duriṣṭibhyām duriṣṭibhiḥ
Dativeduriṣṭyai duriṣṭaye duriṣṭibhyām duriṣṭibhyaḥ
Ablativeduriṣṭyāḥ duriṣṭeḥ duriṣṭibhyām duriṣṭibhyaḥ
Genitiveduriṣṭyāḥ duriṣṭeḥ duriṣṭyoḥ duriṣṭīnām
Locativeduriṣṭyām duriṣṭau duriṣṭyoḥ duriṣṭiṣu

Compound duriṣṭi -

Adverb -duriṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria