Declension table of ?duriṣṭakṛtā

Deva

FeminineSingularDualPlural
Nominativeduriṣṭakṛtā duriṣṭakṛte duriṣṭakṛtāḥ
Vocativeduriṣṭakṛte duriṣṭakṛte duriṣṭakṛtāḥ
Accusativeduriṣṭakṛtām duriṣṭakṛte duriṣṭakṛtāḥ
Instrumentalduriṣṭakṛtayā duriṣṭakṛtābhyām duriṣṭakṛtābhiḥ
Dativeduriṣṭakṛtāyai duriṣṭakṛtābhyām duriṣṭakṛtābhyaḥ
Ablativeduriṣṭakṛtāyāḥ duriṣṭakṛtābhyām duriṣṭakṛtābhyaḥ
Genitiveduriṣṭakṛtāyāḥ duriṣṭakṛtayoḥ duriṣṭakṛtānām
Locativeduriṣṭakṛtāyām duriṣṭakṛtayoḥ duriṣṭakṛtāsu

Adverb -duriṣṭakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria