Declension table of ?durghaṭodghāṭa

Deva

MasculineSingularDualPlural
Nominativedurghaṭodghāṭaḥ durghaṭodghāṭau durghaṭodghāṭāḥ
Vocativedurghaṭodghāṭa durghaṭodghāṭau durghaṭodghāṭāḥ
Accusativedurghaṭodghāṭam durghaṭodghāṭau durghaṭodghāṭān
Instrumentaldurghaṭodghāṭena durghaṭodghāṭābhyām durghaṭodghāṭaiḥ durghaṭodghāṭebhiḥ
Dativedurghaṭodghāṭāya durghaṭodghāṭābhyām durghaṭodghāṭebhyaḥ
Ablativedurghaṭodghāṭāt durghaṭodghāṭābhyām durghaṭodghāṭebhyaḥ
Genitivedurghaṭodghāṭasya durghaṭodghāṭayoḥ durghaṭodghāṭānām
Locativedurghaṭodghāṭe durghaṭodghāṭayoḥ durghaṭodghāṭeṣu

Compound durghaṭodghāṭa -

Adverb -durghaṭodghāṭam -durghaṭodghāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria