Declension table of ?durgamanīyā

Deva

FeminineSingularDualPlural
Nominativedurgamanīyā durgamanīye durgamanīyāḥ
Vocativedurgamanīye durgamanīye durgamanīyāḥ
Accusativedurgamanīyām durgamanīye durgamanīyāḥ
Instrumentaldurgamanīyayā durgamanīyābhyām durgamanīyābhiḥ
Dativedurgamanīyāyai durgamanīyābhyām durgamanīyābhyaḥ
Ablativedurgamanīyāyāḥ durgamanīyābhyām durgamanīyābhyaḥ
Genitivedurgamanīyāyāḥ durgamanīyayoḥ durgamanīyānām
Locativedurgamanīyāyām durgamanīyayoḥ durgamanīyāsu

Adverb -durgamanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria