Declension table of ?durgamanīya

Deva

NeuterSingularDualPlural
Nominativedurgamanīyam durgamanīye durgamanīyāni
Vocativedurgamanīya durgamanīye durgamanīyāni
Accusativedurgamanīyam durgamanīye durgamanīyāni
Instrumentaldurgamanīyena durgamanīyābhyām durgamanīyaiḥ
Dativedurgamanīyāya durgamanīyābhyām durgamanīyebhyaḥ
Ablativedurgamanīyāt durgamanīyābhyām durgamanīyebhyaḥ
Genitivedurgamanīyasya durgamanīyayoḥ durgamanīyānām
Locativedurgamanīye durgamanīyayoḥ durgamanīyeṣu

Compound durgamanīya -

Adverb -durgamanīyam -durgamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria