Declension table of ?durgāhyatva

Deva

NeuterSingularDualPlural
Nominativedurgāhyatvam durgāhyatve durgāhyatvāni
Vocativedurgāhyatva durgāhyatve durgāhyatvāni
Accusativedurgāhyatvam durgāhyatve durgāhyatvāni
Instrumentaldurgāhyatvena durgāhyatvābhyām durgāhyatvaiḥ
Dativedurgāhyatvāya durgāhyatvābhyām durgāhyatvebhyaḥ
Ablativedurgāhyatvāt durgāhyatvābhyām durgāhyatvebhyaḥ
Genitivedurgāhyatvasya durgāhyatvayoḥ durgāhyatvānām
Locativedurgāhyatve durgāhyatvayoḥ durgāhyatveṣu

Compound durgāhyatva -

Adverb -durgāhyatvam -durgāhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria