Declension table of ?durgādha

Deva

NeuterSingularDualPlural
Nominativedurgādham durgādhe durgādhāni
Vocativedurgādha durgādhe durgādhāni
Accusativedurgādham durgādhe durgādhāni
Instrumentaldurgādhena durgādhābhyām durgādhaiḥ
Dativedurgādhāya durgādhābhyām durgādhebhyaḥ
Ablativedurgādhāt durgādhābhyām durgādhebhyaḥ
Genitivedurgādhasya durgādhayoḥ durgādhānām
Locativedurgādhe durgādhayoḥ durgādheṣu

Compound durgādha -

Adverb -durgādham -durgādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria