Declension table of ?durgṛbhiśvan

Deva

NeuterSingularDualPlural
Nominativedurgṛbhiśva durgṛbhiśvnī durgṛbhiśvanī durgṛbhiśvāni
Vocativedurgṛbhiśvan durgṛbhiśva durgṛbhiśvnī durgṛbhiśvanī durgṛbhiśvāni
Accusativedurgṛbhiśva durgṛbhiśvnī durgṛbhiśvanī durgṛbhiśvāni
Instrumentaldurgṛbhiśvanā durgṛbhiśvabhyām durgṛbhiśvabhiḥ
Dativedurgṛbhiśvane durgṛbhiśvabhyām durgṛbhiśvabhyaḥ
Ablativedurgṛbhiśvanaḥ durgṛbhiśvabhyām durgṛbhiśvabhyaḥ
Genitivedurgṛbhiśvanaḥ durgṛbhiśvanoḥ durgṛbhiśvanām
Locativedurgṛbhiśvani durgṛbhiśvanoḥ durgṛbhiśvasu

Compound durgṛbhiśva -

Adverb -durgṛbhiśva -durgṛbhiśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria