Declension table of ?durgṛbhiśvan

Deva

MasculineSingularDualPlural
Nominativedurgṛbhiśvā durgṛbhiśvānau durgṛbhiśvānaḥ
Vocativedurgṛbhiśvan durgṛbhiśvānau durgṛbhiśvānaḥ
Accusativedurgṛbhiśvānam durgṛbhiśvānau durgṛbhiśunaḥ
Instrumentaldurgṛbhiśunā durgṛbhiśvabhyām durgṛbhiśvabhiḥ
Dativedurgṛbhiśune durgṛbhiśvabhyām durgṛbhiśvabhyaḥ
Ablativedurgṛbhiśunaḥ durgṛbhiśvabhyām durgṛbhiśvabhyaḥ
Genitivedurgṛbhiśunaḥ durgṛbhiśunoḥ durgṛbhiśunām
Locativedurgṛbhiśuni durgṛbhiśunoḥ durgṛbhiśvasu

Compound durgṛbhiśva -

Adverb -durgṛbhiśvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria