Declension table of ?durdritā

Deva

FeminineSingularDualPlural
Nominativedurdritā durdrite durdritāḥ
Vocativedurdrite durdrite durdritāḥ
Accusativedurdritām durdrite durdritāḥ
Instrumentaldurdritayā durdritābhyām durdritābhiḥ
Dativedurdritāyai durdritābhyām durdritābhyaḥ
Ablativedurdritāyāḥ durdritābhyām durdritābhyaḥ
Genitivedurdritāyāḥ durdritayoḥ durdritānām
Locativedurdritāyām durdritayoḥ durdritāsu

Adverb -durdritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria