Declension table of ?durdamya

Deva

NeuterSingularDualPlural
Nominativedurdamyam durdamye durdamyāni
Vocativedurdamya durdamye durdamyāni
Accusativedurdamyam durdamye durdamyāni
Instrumentaldurdamyena durdamyābhyām durdamyaiḥ
Dativedurdamyāya durdamyābhyām durdamyebhyaḥ
Ablativedurdamyāt durdamyābhyām durdamyebhyaḥ
Genitivedurdamyasya durdamyayoḥ durdamyānām
Locativedurdamye durdamyayoḥ durdamyeṣu

Compound durdamya -

Adverb -durdamyam -durdamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria