Declension table of ?durdamana

Deva

NeuterSingularDualPlural
Nominativedurdamanam durdamane durdamanāni
Vocativedurdamana durdamane durdamanāni
Accusativedurdamanam durdamane durdamanāni
Instrumentaldurdamanena durdamanābhyām durdamanaiḥ
Dativedurdamanāya durdamanābhyām durdamanebhyaḥ
Ablativedurdamanāt durdamanābhyām durdamanebhyaḥ
Genitivedurdamanasya durdamanayoḥ durdamanānām
Locativedurdamane durdamanayoḥ durdamaneṣu

Compound durdamana -

Adverb -durdamanam -durdamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria