Declension table of ?duravasthita

Deva

NeuterSingularDualPlural
Nominativeduravasthitam duravasthite duravasthitāni
Vocativeduravasthita duravasthite duravasthitāni
Accusativeduravasthitam duravasthite duravasthitāni
Instrumentalduravasthitena duravasthitābhyām duravasthitaiḥ
Dativeduravasthitāya duravasthitābhyām duravasthitebhyaḥ
Ablativeduravasthitāt duravasthitābhyām duravasthitebhyaḥ
Genitiveduravasthitasya duravasthitayoḥ duravasthitānām
Locativeduravasthite duravasthitayoḥ duravasthiteṣu

Compound duravasthita -

Adverb -duravasthitam -duravasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria