Declension table of ?duravagāha

Deva

NeuterSingularDualPlural
Nominativeduravagāham duravagāhe duravagāhāṇi
Vocativeduravagāha duravagāhe duravagāhāṇi
Accusativeduravagāham duravagāhe duravagāhāṇi
Instrumentalduravagāheṇa duravagāhābhyām duravagāhaiḥ
Dativeduravagāhāya duravagāhābhyām duravagāhebhyaḥ
Ablativeduravagāhāt duravagāhābhyām duravagāhebhyaḥ
Genitiveduravagāhasya duravagāhayoḥ duravagāhāṇām
Locativeduravagāhe duravagāhayoḥ duravagāheṣu

Compound duravagāha -

Adverb -duravagāham -duravagāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria