Declension table of ?duravadhāraṇā

Deva

FeminineSingularDualPlural
Nominativeduravadhāraṇā duravadhāraṇe duravadhāraṇāḥ
Vocativeduravadhāraṇe duravadhāraṇe duravadhāraṇāḥ
Accusativeduravadhāraṇām duravadhāraṇe duravadhāraṇāḥ
Instrumentalduravadhāraṇayā duravadhāraṇābhyām duravadhāraṇābhiḥ
Dativeduravadhāraṇāyai duravadhāraṇābhyām duravadhāraṇābhyaḥ
Ablativeduravadhāraṇāyāḥ duravadhāraṇābhyām duravadhāraṇābhyaḥ
Genitiveduravadhāraṇāyāḥ duravadhāraṇayoḥ duravadhāraṇānām
Locativeduravadhāraṇāyām duravadhāraṇayoḥ duravadhāraṇāsu

Adverb -duravadhāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria