Declension table of ?duravabodha

Deva

NeuterSingularDualPlural
Nominativeduravabodham duravabodhe duravabodhāni
Vocativeduravabodha duravabodhe duravabodhāni
Accusativeduravabodham duravabodhe duravabodhāni
Instrumentalduravabodhena duravabodhābhyām duravabodhaiḥ
Dativeduravabodhāya duravabodhābhyām duravabodhebhyaḥ
Ablativeduravabodhāt duravabodhābhyām duravabodhebhyaḥ
Genitiveduravabodhasya duravabodhayoḥ duravabodhānām
Locativeduravabodhe duravabodhayoḥ duravabodheṣu

Compound duravabodha -

Adverb -duravabodham -duravabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria