Declension table of ?duratyayānukramaṇā

Deva

FeminineSingularDualPlural
Nominativeduratyayānukramaṇā duratyayānukramaṇe duratyayānukramaṇāḥ
Vocativeduratyayānukramaṇe duratyayānukramaṇe duratyayānukramaṇāḥ
Accusativeduratyayānukramaṇām duratyayānukramaṇe duratyayānukramaṇāḥ
Instrumentalduratyayānukramaṇayā duratyayānukramaṇābhyām duratyayānukramaṇābhiḥ
Dativeduratyayānukramaṇāyai duratyayānukramaṇābhyām duratyayānukramaṇābhyaḥ
Ablativeduratyayānukramaṇāyāḥ duratyayānukramaṇābhyām duratyayānukramaṇābhyaḥ
Genitiveduratyayānukramaṇāyāḥ duratyayānukramaṇayoḥ duratyayānukramaṇānām
Locativeduratyayānukramaṇāyām duratyayānukramaṇayoḥ duratyayānukramaṇāsu

Adverb -duratyayānukramaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria