Declension table of ?duranveṣyā

Deva

FeminineSingularDualPlural
Nominativeduranveṣyā duranveṣye duranveṣyāḥ
Vocativeduranveṣye duranveṣye duranveṣyāḥ
Accusativeduranveṣyām duranveṣye duranveṣyāḥ
Instrumentalduranveṣyayā duranveṣyābhyām duranveṣyābhiḥ
Dativeduranveṣyāyai duranveṣyābhyām duranveṣyābhyaḥ
Ablativeduranveṣyāyāḥ duranveṣyābhyām duranveṣyābhyaḥ
Genitiveduranveṣyāyāḥ duranveṣyayoḥ duranveṣyāṇām
Locativeduranveṣyāyām duranveṣyayoḥ duranveṣyāsu

Adverb -duranveṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria