Declension table of ?duranubodhā

Deva

FeminineSingularDualPlural
Nominativeduranubodhā duranubodhe duranubodhāḥ
Vocativeduranubodhe duranubodhe duranubodhāḥ
Accusativeduranubodhām duranubodhe duranubodhāḥ
Instrumentalduranubodhayā duranubodhābhyām duranubodhābhiḥ
Dativeduranubodhāyai duranubodhābhyām duranubodhābhyaḥ
Ablativeduranubodhāyāḥ duranubodhābhyām duranubodhābhyaḥ
Genitiveduranubodhāyāḥ duranubodhayoḥ duranubodhānām
Locativeduranubodhāyām duranubodhayoḥ duranubodhāsu

Adverb -duranubodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria