Declension table of ?duranuṣṭhitā

Deva

FeminineSingularDualPlural
Nominativeduranuṣṭhitā duranuṣṭhite duranuṣṭhitāḥ
Vocativeduranuṣṭhite duranuṣṭhite duranuṣṭhitāḥ
Accusativeduranuṣṭhitām duranuṣṭhite duranuṣṭhitāḥ
Instrumentalduranuṣṭhitayā duranuṣṭhitābhyām duranuṣṭhitābhiḥ
Dativeduranuṣṭhitāyai duranuṣṭhitābhyām duranuṣṭhitābhyaḥ
Ablativeduranuṣṭhitāyāḥ duranuṣṭhitābhyām duranuṣṭhitābhyaḥ
Genitiveduranuṣṭhitāyāḥ duranuṣṭhitayoḥ duranuṣṭhitānām
Locativeduranuṣṭhitāyām duranuṣṭhitayoḥ duranuṣṭhitāsu

Adverb -duranuṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria