Declension table of ?duranuṣṭhita

Deva

NeuterSingularDualPlural
Nominativeduranuṣṭhitam duranuṣṭhite duranuṣṭhitāni
Vocativeduranuṣṭhita duranuṣṭhite duranuṣṭhitāni
Accusativeduranuṣṭhitam duranuṣṭhite duranuṣṭhitāni
Instrumentalduranuṣṭhitena duranuṣṭhitābhyām duranuṣṭhitaiḥ
Dativeduranuṣṭhitāya duranuṣṭhitābhyām duranuṣṭhitebhyaḥ
Ablativeduranuṣṭhitāt duranuṣṭhitābhyām duranuṣṭhitebhyaḥ
Genitiveduranuṣṭhitasya duranuṣṭhitayoḥ duranuṣṭhitānām
Locativeduranuṣṭhite duranuṣṭhitayoḥ duranuṣṭhiteṣu

Compound duranuṣṭhita -

Adverb -duranuṣṭhitam -duranuṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria