Declension table of ?duranuṣṭheya

Deva

NeuterSingularDualPlural
Nominativeduranuṣṭheyam duranuṣṭheye duranuṣṭheyāni
Vocativeduranuṣṭheya duranuṣṭheye duranuṣṭheyāni
Accusativeduranuṣṭheyam duranuṣṭheye duranuṣṭheyāni
Instrumentalduranuṣṭheyena duranuṣṭheyābhyām duranuṣṭheyaiḥ
Dativeduranuṣṭheyāya duranuṣṭheyābhyām duranuṣṭheyebhyaḥ
Ablativeduranuṣṭheyāt duranuṣṭheyābhyām duranuṣṭheyebhyaḥ
Genitiveduranuṣṭheyasya duranuṣṭheyayoḥ duranuṣṭheyānām
Locativeduranuṣṭheye duranuṣṭheyayoḥ duranuṣṭheyeṣu

Compound duranuṣṭheya -

Adverb -duranuṣṭheyam -duranuṣṭheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria