Declension table of ?durantaśakti

Deva

MasculineSingularDualPlural
Nominativedurantaśaktiḥ durantaśaktī durantaśaktayaḥ
Vocativedurantaśakte durantaśaktī durantaśaktayaḥ
Accusativedurantaśaktim durantaśaktī durantaśaktīn
Instrumentaldurantaśaktinā durantaśaktibhyām durantaśaktibhiḥ
Dativedurantaśaktaye durantaśaktibhyām durantaśaktibhyaḥ
Ablativedurantaśakteḥ durantaśaktibhyām durantaśaktibhyaḥ
Genitivedurantaśakteḥ durantaśaktyoḥ durantaśaktīnām
Locativedurantaśaktau durantaśaktyoḥ durantaśaktiṣu

Compound durantaśakti -

Adverb -durantaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria