Declension table of ?durantadeva

Deva

MasculineSingularDualPlural
Nominativedurantadevaḥ durantadevau durantadevāḥ
Vocativedurantadeva durantadevau durantadevāḥ
Accusativedurantadevam durantadevau durantadevān
Instrumentaldurantadevena durantadevābhyām durantadevaiḥ durantadevebhiḥ
Dativedurantadevāya durantadevābhyām durantadevebhyaḥ
Ablativedurantadevāt durantadevābhyām durantadevebhyaḥ
Genitivedurantadevasya durantadevayoḥ durantadevānām
Locativedurantadeve durantadevayoḥ durantadeveṣu

Compound durantadeva -

Adverb -durantadevam -durantadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria