Declension table of ?durantabhāva

Deva

NeuterSingularDualPlural
Nominativedurantabhāvam durantabhāve durantabhāvāni
Vocativedurantabhāva durantabhāve durantabhāvāni
Accusativedurantabhāvam durantabhāve durantabhāvāni
Instrumentaldurantabhāvena durantabhāvābhyām durantabhāvaiḥ
Dativedurantabhāvāya durantabhāvābhyām durantabhāvebhyaḥ
Ablativedurantabhāvāt durantabhāvābhyām durantabhāvebhyaḥ
Genitivedurantabhāvasya durantabhāvayoḥ durantabhāvānām
Locativedurantabhāve durantabhāvayoḥ durantabhāveṣu

Compound durantabhāva -

Adverb -durantabhāvam -durantabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria