Declension table of ?duradhīyāna

Deva

NeuterSingularDualPlural
Nominativeduradhīyānam duradhīyāne duradhīyānāni
Vocativeduradhīyāna duradhīyāne duradhīyānāni
Accusativeduradhīyānam duradhīyāne duradhīyānāni
Instrumentalduradhīyānena duradhīyānābhyām duradhīyānaiḥ
Dativeduradhīyānāya duradhīyānābhyām duradhīyānebhyaḥ
Ablativeduradhīyānāt duradhīyānābhyām duradhīyānebhyaḥ
Genitiveduradhīyānasya duradhīyānayoḥ duradhīyānānām
Locativeduradhīyāne duradhīyānayoḥ duradhīyāneṣu

Compound duradhīyāna -

Adverb -duradhīyānam -duradhīyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria