Declension table of ?duradhīta

Deva

MasculineSingularDualPlural
Nominativeduradhītaḥ duradhītau duradhītāḥ
Vocativeduradhīta duradhītau duradhītāḥ
Accusativeduradhītam duradhītau duradhītān
Instrumentalduradhītena duradhītābhyām duradhītaiḥ duradhītebhiḥ
Dativeduradhītāya duradhītābhyām duradhītebhyaḥ
Ablativeduradhītāt duradhītābhyām duradhītebhyaḥ
Genitiveduradhītasya duradhītayoḥ duradhītānām
Locativeduradhīte duradhītayoḥ duradhīteṣu

Compound duradhīta -

Adverb -duradhītam -duradhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria