Declension table of ?duradhiṣṭhitā

Deva

FeminineSingularDualPlural
Nominativeduradhiṣṭhitā duradhiṣṭhite duradhiṣṭhitāḥ
Vocativeduradhiṣṭhite duradhiṣṭhite duradhiṣṭhitāḥ
Accusativeduradhiṣṭhitām duradhiṣṭhite duradhiṣṭhitāḥ
Instrumentalduradhiṣṭhitayā duradhiṣṭhitābhyām duradhiṣṭhitābhiḥ
Dativeduradhiṣṭhitāyai duradhiṣṭhitābhyām duradhiṣṭhitābhyaḥ
Ablativeduradhiṣṭhitāyāḥ duradhiṣṭhitābhyām duradhiṣṭhitābhyaḥ
Genitiveduradhiṣṭhitāyāḥ duradhiṣṭhitayoḥ duradhiṣṭhitānām
Locativeduradhiṣṭhitāyām duradhiṣṭhitayoḥ duradhiṣṭhitāsu

Adverb -duradhiṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria