Declension table of ?durabhisambhava

Deva

MasculineSingularDualPlural
Nominativedurabhisambhavaḥ durabhisambhavau durabhisambhavāḥ
Vocativedurabhisambhava durabhisambhavau durabhisambhavāḥ
Accusativedurabhisambhavam durabhisambhavau durabhisambhavān
Instrumentaldurabhisambhavena durabhisambhavābhyām durabhisambhavaiḥ durabhisambhavebhiḥ
Dativedurabhisambhavāya durabhisambhavābhyām durabhisambhavebhyaḥ
Ablativedurabhisambhavāt durabhisambhavābhyām durabhisambhavebhyaḥ
Genitivedurabhisambhavasya durabhisambhavayoḥ durabhisambhavānām
Locativedurabhisambhave durabhisambhavayoḥ durabhisambhaveṣu

Compound durabhisambhava -

Adverb -durabhisambhavam -durabhisambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria