Declension table of ?durabhiprāya

Deva

NeuterSingularDualPlural
Nominativedurabhiprāyam durabhiprāye durabhiprāyāṇi
Vocativedurabhiprāya durabhiprāye durabhiprāyāṇi
Accusativedurabhiprāyam durabhiprāye durabhiprāyāṇi
Instrumentaldurabhiprāyeṇa durabhiprāyābhyām durabhiprāyaiḥ
Dativedurabhiprāyāya durabhiprāyābhyām durabhiprāyebhyaḥ
Ablativedurabhiprāyāt durabhiprāyābhyām durabhiprāyebhyaḥ
Genitivedurabhiprāyasya durabhiprāyayoḥ durabhiprāyāṇām
Locativedurabhiprāye durabhiprāyayoḥ durabhiprāyeṣu

Compound durabhiprāya -

Adverb -durabhiprāyam -durabhiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria