Declension table of ?durabhigraha

Deva

MasculineSingularDualPlural
Nominativedurabhigrahaḥ durabhigrahau durabhigrahāḥ
Vocativedurabhigraha durabhigrahau durabhigrahāḥ
Accusativedurabhigraham durabhigrahau durabhigrahān
Instrumentaldurabhigraheṇa durabhigrahābhyām durabhigrahaiḥ durabhigrahebhiḥ
Dativedurabhigrahāya durabhigrahābhyām durabhigrahebhyaḥ
Ablativedurabhigrahāt durabhigrahābhyām durabhigrahebhyaḥ
Genitivedurabhigrahasya durabhigrahayoḥ durabhigrahāṇām
Locativedurabhigrahe durabhigrahayoḥ durabhigraheṣu

Compound durabhigraha -

Adverb -durabhigraham -durabhigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria