Declension table of ?durārohaṇīya

Deva

NeuterSingularDualPlural
Nominativedurārohaṇīyam durārohaṇīye durārohaṇīyāni
Vocativedurārohaṇīya durārohaṇīye durārohaṇīyāni
Accusativedurārohaṇīyam durārohaṇīye durārohaṇīyāni
Instrumentaldurārohaṇīyena durārohaṇīyābhyām durārohaṇīyaiḥ
Dativedurārohaṇīyāya durārohaṇīyābhyām durārohaṇīyebhyaḥ
Ablativedurārohaṇīyāt durārohaṇīyābhyām durārohaṇīyebhyaḥ
Genitivedurārohaṇīyasya durārohaṇīyayoḥ durārohaṇīyānām
Locativedurārohaṇīye durārohaṇīyayoḥ durārohaṇīyeṣu

Compound durārohaṇīya -

Adverb -durārohaṇīyam -durārohaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria