Declension table of ?durārakṣya

Deva

NeuterSingularDualPlural
Nominativedurārakṣyam durārakṣye durārakṣyāṇi
Vocativedurārakṣya durārakṣye durārakṣyāṇi
Accusativedurārakṣyam durārakṣye durārakṣyāṇi
Instrumentaldurārakṣyeṇa durārakṣyābhyām durārakṣyaiḥ
Dativedurārakṣyāya durārakṣyābhyām durārakṣyebhyaḥ
Ablativedurārakṣyāt durārakṣyābhyām durārakṣyebhyaḥ
Genitivedurārakṣyasya durārakṣyayoḥ durārakṣyāṇām
Locativedurārakṣye durārakṣyayoḥ durārakṣyeṣu

Compound durārakṣya -

Adverb -durārakṣyam -durārakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria