Declension table of ?durārakṣa

Deva

NeuterSingularDualPlural
Nominativedurārakṣam durārakṣe durārakṣāṇi
Vocativedurārakṣa durārakṣe durārakṣāṇi
Accusativedurārakṣam durārakṣe durārakṣāṇi
Instrumentaldurārakṣeṇa durārakṣābhyām durārakṣaiḥ
Dativedurārakṣāya durārakṣābhyām durārakṣebhyaḥ
Ablativedurārakṣāt durārakṣābhyām durārakṣebhyaḥ
Genitivedurārakṣasya durārakṣayoḥ durārakṣāṇām
Locativedurārakṣe durārakṣayoḥ durārakṣeṣu

Compound durārakṣa -

Adverb -durārakṣam -durārakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria